Declension table of itvara

Deva

NeuterSingularDualPlural
Nominativeitvaram itvare itvarāṇi
Vocativeitvara itvare itvarāṇi
Accusativeitvaram itvare itvarāṇi
Instrumentalitvareṇa itvarābhyām itvaraiḥ
Dativeitvarāya itvarābhyām itvarebhyaḥ
Ablativeitvarāt itvarābhyām itvarebhyaḥ
Genitiveitvarasya itvarayoḥ itvarāṇām
Locativeitvare itvarayoḥ itvareṣu

Compound itvara -

Adverb -itvaram -itvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria