Declension table of itivṛtta

Deva

NeuterSingularDualPlural
Nominativeitivṛttam itivṛtte itivṛttāni
Vocativeitivṛtta itivṛtte itivṛttāni
Accusativeitivṛttam itivṛtte itivṛttāni
Instrumentalitivṛttena itivṛttābhyām itivṛttaiḥ
Dativeitivṛttāya itivṛttābhyām itivṛttebhyaḥ
Ablativeitivṛttāt itivṛttābhyām itivṛttebhyaḥ
Genitiveitivṛttasya itivṛttayoḥ itivṛttānām
Locativeitivṛtte itivṛttayoḥ itivṛtteṣu

Compound itivṛtta -

Adverb -itivṛttam -itivṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria