Declension table of itikṛtya

Deva

MasculineSingularDualPlural
Nominativeitikṛtyaḥ itikṛtyau itikṛtyāḥ
Vocativeitikṛtya itikṛtyau itikṛtyāḥ
Accusativeitikṛtyam itikṛtyau itikṛtyān
Instrumentalitikṛtyena itikṛtyābhyām itikṛtyaiḥ itikṛtyebhiḥ
Dativeitikṛtyāya itikṛtyābhyām itikṛtyebhyaḥ
Ablativeitikṛtyāt itikṛtyābhyām itikṛtyebhyaḥ
Genitiveitikṛtyasya itikṛtyayoḥ itikṛtyānām
Locativeitikṛtye itikṛtyayoḥ itikṛtyeṣu

Compound itikṛtya -

Adverb -itikṛtyam -itikṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria