Declension table of itihāsa

Deva

MasculineSingularDualPlural
Nominativeitihāsaḥ itihāsau itihāsāḥ
Vocativeitihāsa itihāsau itihāsāḥ
Accusativeitihāsam itihāsau itihāsān
Instrumentalitihāsena itihāsābhyām itihāsaiḥ itihāsebhiḥ
Dativeitihāsāya itihāsābhyām itihāsebhyaḥ
Ablativeitihāsāt itihāsābhyām itihāsebhyaḥ
Genitiveitihāsasya itihāsayoḥ itihāsānām
Locativeitihāse itihāsayoḥ itihāseṣu

Compound itihāsa -

Adverb -itihāsam -itihāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria