Declension table of itaretarāśrayadoṣa

Deva

MasculineSingularDualPlural
Nominativeitaretarāśrayadoṣaḥ itaretarāśrayadoṣau itaretarāśrayadoṣāḥ
Vocativeitaretarāśrayadoṣa itaretarāśrayadoṣau itaretarāśrayadoṣāḥ
Accusativeitaretarāśrayadoṣam itaretarāśrayadoṣau itaretarāśrayadoṣān
Instrumentalitaretarāśrayadoṣeṇa itaretarāśrayadoṣābhyām itaretarāśrayadoṣaiḥ itaretarāśrayadoṣebhiḥ
Dativeitaretarāśrayadoṣāya itaretarāśrayadoṣābhyām itaretarāśrayadoṣebhyaḥ
Ablativeitaretarāśrayadoṣāt itaretarāśrayadoṣābhyām itaretarāśrayadoṣebhyaḥ
Genitiveitaretarāśrayadoṣasya itaretarāśrayadoṣayoḥ itaretarāśrayadoṣāṇām
Locativeitaretarāśrayadoṣe itaretarāśrayadoṣayoḥ itaretarāśrayadoṣeṣu

Compound itaretarāśrayadoṣa -

Adverb -itaretarāśrayadoṣam -itaretarāśrayadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria