Declension table of itaretara

Deva

NeuterSingularDualPlural
Nominativeitaretaram itaretare itaretarāṇi
Vocativeitaretara itaretare itaretarāṇi
Accusativeitaretaram itaretare itaretarāṇi
Instrumentalitaretareṇa itaretarābhyām itaretaraiḥ
Dativeitaretarāya itaretarābhyām itaretarebhyaḥ
Ablativeitaretarāt itaretarābhyām itaretarebhyaḥ
Genitiveitaretarasya itaretarayoḥ itaretarāṇām
Locativeitaretare itaretarayoḥ itaretareṣu

Compound itaretara -

Adverb -itaretaram -itaretarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria