Declension table of ita

Deva

MasculineSingularDualPlural
Nominativeitaḥ itau itāḥ
Vocativeita itau itāḥ
Accusativeitam itau itān
Instrumentalitena itābhyām itaiḥ itebhiḥ
Dativeitāya itābhyām itebhyaḥ
Ablativeitāt itābhyām itebhyaḥ
Genitiveitasya itayoḥ itānām
Locativeite itayoḥ iteṣu

Compound ita -

Adverb -itam -itāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria