Declension table of indumat

Deva

MasculineSingularDualPlural
Nominativeindumān indumantau indumantaḥ
Vocativeinduman indumantau indumantaḥ
Accusativeindumantam indumantau indumataḥ
Instrumentalindumatā indumadbhyām indumadbhiḥ
Dativeindumate indumadbhyām indumadbhyaḥ
Ablativeindumataḥ indumadbhyām indumadbhyaḥ
Genitiveindumataḥ indumatoḥ indumatām
Locativeindumati indumatoḥ indumatsu

Compound indumat -

Adverb -indumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria