Declension table of indrotsava

Deva

MasculineSingularDualPlural
Nominativeindrotsavaḥ indrotsavau indrotsavāḥ
Vocativeindrotsava indrotsavau indrotsavāḥ
Accusativeindrotsavam indrotsavau indrotsavān
Instrumentalindrotsavena indrotsavābhyām indrotsavaiḥ indrotsavebhiḥ
Dativeindrotsavāya indrotsavābhyām indrotsavebhyaḥ
Ablativeindrotsavāt indrotsavābhyām indrotsavebhyaḥ
Genitiveindrotsavasya indrotsavayoḥ indrotsavānām
Locativeindrotsave indrotsavayoḥ indrotsaveṣu

Compound indrotsava -

Adverb -indrotsavam -indrotsavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria