Declension table of indriyamocana

Deva

NeuterSingularDualPlural
Nominativeindriyamocanam indriyamocane indriyamocanāni
Vocativeindriyamocana indriyamocane indriyamocanāni
Accusativeindriyamocanam indriyamocane indriyamocanāni
Instrumentalindriyamocanena indriyamocanābhyām indriyamocanaiḥ
Dativeindriyamocanāya indriyamocanābhyām indriyamocanebhyaḥ
Ablativeindriyamocanāt indriyamocanābhyām indriyamocanebhyaḥ
Genitiveindriyamocanasya indriyamocanayoḥ indriyamocanānām
Locativeindriyamocane indriyamocanayoḥ indriyamocaneṣu

Compound indriyamocana -

Adverb -indriyamocanam -indriyamocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria