Declension table of indratūla

Deva

NeuterSingularDualPlural
Nominativeindratūlam indratūle indratūlāni
Vocativeindratūla indratūle indratūlāni
Accusativeindratūlam indratūle indratūlāni
Instrumentalindratūlena indratūlābhyām indratūlaiḥ
Dativeindratūlāya indratūlābhyām indratūlebhyaḥ
Ablativeindratūlāt indratūlābhyām indratūlebhyaḥ
Genitiveindratūlasya indratūlayoḥ indratūlānām
Locativeindratūle indratūlayoḥ indratūleṣu

Compound indratūla -

Adverb -indratūlam -indratūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria