Declension table of indrasena

Deva

NeuterSingularDualPlural
Nominativeindrasenam indrasene indrasenāni
Vocativeindrasena indrasene indrasenāni
Accusativeindrasenam indrasene indrasenāni
Instrumentalindrasenena indrasenābhyām indrasenaiḥ
Dativeindrasenāya indrasenābhyām indrasenebhyaḥ
Ablativeindrasenāt indrasenābhyām indrasenebhyaḥ
Genitiveindrasenasya indrasenayoḥ indrasenānām
Locativeindrasene indrasenayoḥ indraseneṣu

Compound indrasena -

Adverb -indrasenam -indrasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria