Declension table of indranīla

Deva

MasculineSingularDualPlural
Nominativeindranīlaḥ indranīlau indranīlāḥ
Vocativeindranīla indranīlau indranīlāḥ
Accusativeindranīlam indranīlau indranīlān
Instrumentalindranīlena indranīlābhyām indranīlaiḥ indranīlebhiḥ
Dativeindranīlāya indranīlābhyām indranīlebhyaḥ
Ablativeindranīlāt indranīlābhyām indranīlebhyaḥ
Genitiveindranīlasya indranīlayoḥ indranīlānām
Locativeindranīle indranīlayoḥ indranīleṣu

Compound indranīla -

Adverb -indranīlam -indranīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria