Declension table of indrajyeṣṭha

Deva

MasculineSingularDualPlural
Nominativeindrajyeṣṭhaḥ indrajyeṣṭhau indrajyeṣṭhāḥ
Vocativeindrajyeṣṭha indrajyeṣṭhau indrajyeṣṭhāḥ
Accusativeindrajyeṣṭham indrajyeṣṭhau indrajyeṣṭhān
Instrumentalindrajyeṣṭhena indrajyeṣṭhābhyām indrajyeṣṭhaiḥ indrajyeṣṭhebhiḥ
Dativeindrajyeṣṭhāya indrajyeṣṭhābhyām indrajyeṣṭhebhyaḥ
Ablativeindrajyeṣṭhāt indrajyeṣṭhābhyām indrajyeṣṭhebhyaḥ
Genitiveindrajyeṣṭhasya indrajyeṣṭhayoḥ indrajyeṣṭhānām
Locativeindrajyeṣṭhe indrajyeṣṭhayoḥ indrajyeṣṭheṣu

Compound indrajyeṣṭha -

Adverb -indrajyeṣṭham -indrajyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria