Declension table of indradhanus

Deva

NeuterSingularDualPlural
Nominativeindradhanuḥ indradhanuṣī indradhanūṃṣi
Vocativeindradhanuḥ indradhanuṣī indradhanūṃṣi
Accusativeindradhanuḥ indradhanuṣī indradhanūṃṣi
Instrumentalindradhanuṣā indradhanurbhyām indradhanurbhiḥ
Dativeindradhanuṣe indradhanurbhyām indradhanurbhyaḥ
Ablativeindradhanuṣaḥ indradhanurbhyām indradhanurbhyaḥ
Genitiveindradhanuṣaḥ indradhanuṣoḥ indradhanuṣām
Locativeindradhanuṣi indradhanuṣoḥ indradhanuḥṣu

Compound indradhanus -

Adverb -indradhanus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria