Declension table of indradatta

Deva

MasculineSingularDualPlural
Nominativeindradattaḥ indradattau indradattāḥ
Vocativeindradatta indradattau indradattāḥ
Accusativeindradattam indradattau indradattān
Instrumentalindradattena indradattābhyām indradattaiḥ indradattebhiḥ
Dativeindradattāya indradattābhyām indradattebhyaḥ
Ablativeindradattāt indradattābhyām indradattebhyaḥ
Genitiveindradattasya indradattayoḥ indradattānām
Locativeindradatte indradattayoḥ indradatteṣu

Compound indradatta -

Adverb -indradattam -indradattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria