Declension table of indrāyudha

Deva

NeuterSingularDualPlural
Nominativeindrāyudham indrāyudhe indrāyudhāni
Vocativeindrāyudha indrāyudhe indrāyudhāni
Accusativeindrāyudham indrāyudhe indrāyudhāni
Instrumentalindrāyudhena indrāyudhābhyām indrāyudhaiḥ
Dativeindrāyudhāya indrāyudhābhyām indrāyudhebhyaḥ
Ablativeindrāyudhāt indrāyudhābhyām indrāyudhebhyaḥ
Genitiveindrāyudhasya indrāyudhayoḥ indrāyudhānām
Locativeindrāyudhe indrāyudhayoḥ indrāyudheṣu

Compound indrāyudha -

Adverb -indrāyudham -indrāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria