Declension table of indirālaya

Deva

NeuterSingularDualPlural
Nominativeindirālayam indirālaye indirālayāni
Vocativeindirālaya indirālaye indirālayāni
Accusativeindirālayam indirālaye indirālayāni
Instrumentalindirālayena indirālayābhyām indirālayaiḥ
Dativeindirālayāya indirālayābhyām indirālayebhyaḥ
Ablativeindirālayāt indirālayābhyām indirālayebhyaḥ
Genitiveindirālayasya indirālayayoḥ indirālayānām
Locativeindirālaye indirālayayoḥ indirālayeṣu

Compound indirālaya -

Adverb -indirālayam -indirālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria