Declension table of indīvara

Deva

NeuterSingularDualPlural
Nominativeindīvaram indīvare indīvarāṇi
Vocativeindīvara indīvare indīvarāṇi
Accusativeindīvaram indīvare indīvarāṇi
Instrumentalindīvareṇa indīvarābhyām indīvaraiḥ
Dativeindīvarāya indīvarābhyām indīvarebhyaḥ
Ablativeindīvarāt indīvarābhyām indīvarebhyaḥ
Genitiveindīvarasya indīvarayoḥ indīvarāṇām
Locativeindīvare indīvarayoḥ indīvareṣu

Compound indīvara -

Adverb -indīvaram -indīvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria