Declension table of ilāvṛta

Deva

MasculineSingularDualPlural
Nominativeilāvṛtaḥ ilāvṛtau ilāvṛtāḥ
Vocativeilāvṛta ilāvṛtau ilāvṛtāḥ
Accusativeilāvṛtam ilāvṛtau ilāvṛtān
Instrumentalilāvṛtena ilāvṛtābhyām ilāvṛtaiḥ ilāvṛtebhiḥ
Dativeilāvṛtāya ilāvṛtābhyām ilāvṛtebhyaḥ
Ablativeilāvṛtāt ilāvṛtābhyām ilāvṛtebhyaḥ
Genitiveilāvṛtasya ilāvṛtayoḥ ilāvṛtānām
Locativeilāvṛte ilāvṛtayoḥ ilāvṛteṣu

Compound ilāvṛta -

Adverb -ilāvṛtam -ilāvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria