Declension table of ikṣuvāhaṇa

Deva

NeuterSingularDualPlural
Nominativeikṣuvāhaṇam ikṣuvāhaṇe ikṣuvāhaṇāni
Vocativeikṣuvāhaṇa ikṣuvāhaṇe ikṣuvāhaṇāni
Accusativeikṣuvāhaṇam ikṣuvāhaṇe ikṣuvāhaṇāni
Instrumentalikṣuvāhaṇena ikṣuvāhaṇābhyām ikṣuvāhaṇaiḥ
Dativeikṣuvāhaṇāya ikṣuvāhaṇābhyām ikṣuvāhaṇebhyaḥ
Ablativeikṣuvāhaṇāt ikṣuvāhaṇābhyām ikṣuvāhaṇebhyaḥ
Genitiveikṣuvāhaṇasya ikṣuvāhaṇayoḥ ikṣuvāhaṇānām
Locativeikṣuvāhaṇe ikṣuvāhaṇayoḥ ikṣuvāhaṇeṣu

Compound ikṣuvāhaṇa -

Adverb -ikṣuvāhaṇam -ikṣuvāhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria