Declension table of ikṣuvāhaṇa

Deva

MasculineSingularDualPlural
Nominativeikṣuvāhaṇaḥ ikṣuvāhaṇau ikṣuvāhaṇāḥ
Vocativeikṣuvāhaṇa ikṣuvāhaṇau ikṣuvāhaṇāḥ
Accusativeikṣuvāhaṇam ikṣuvāhaṇau ikṣuvāhaṇān
Instrumentalikṣuvāhaṇena ikṣuvāhaṇābhyām ikṣuvāhaṇaiḥ ikṣuvāhaṇebhiḥ
Dativeikṣuvāhaṇāya ikṣuvāhaṇābhyām ikṣuvāhaṇebhyaḥ
Ablativeikṣuvāhaṇāt ikṣuvāhaṇābhyām ikṣuvāhaṇebhyaḥ
Genitiveikṣuvāhaṇasya ikṣuvāhaṇayoḥ ikṣuvāhaṇānām
Locativeikṣuvāhaṇe ikṣuvāhaṇayoḥ ikṣuvāhaṇeṣu

Compound ikṣuvāhaṇa -

Adverb -ikṣuvāhaṇam -ikṣuvāhaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria