Declension table of ikṣurasa

Deva

MasculineSingularDualPlural
Nominativeikṣurasaḥ ikṣurasau ikṣurasāḥ
Vocativeikṣurasa ikṣurasau ikṣurasāḥ
Accusativeikṣurasam ikṣurasau ikṣurasān
Instrumentalikṣurasena ikṣurasābhyām ikṣurasaiḥ ikṣurasebhiḥ
Dativeikṣurasāya ikṣurasābhyām ikṣurasebhyaḥ
Ablativeikṣurasāt ikṣurasābhyām ikṣurasebhyaḥ
Genitiveikṣurasasya ikṣurasayoḥ ikṣurasānām
Locativeikṣurase ikṣurasayoḥ ikṣuraseṣu

Compound ikṣurasa -

Adverb -ikṣurasam -ikṣurasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria