Declension table of ikṣumat

Deva

NeuterSingularDualPlural
Nominativeikṣumat ikṣumantī ikṣumatī ikṣumanti
Vocativeikṣumat ikṣumantī ikṣumatī ikṣumanti
Accusativeikṣumat ikṣumantī ikṣumatī ikṣumanti
Instrumentalikṣumatā ikṣumadbhyām ikṣumadbhiḥ
Dativeikṣumate ikṣumadbhyām ikṣumadbhyaḥ
Ablativeikṣumataḥ ikṣumadbhyām ikṣumadbhyaḥ
Genitiveikṣumataḥ ikṣumatoḥ ikṣumatām
Locativeikṣumati ikṣumatoḥ ikṣumatsu

Adverb -ikṣumatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria