Declension table of ikṣumat

Deva

MasculineSingularDualPlural
Nominativeikṣumān ikṣumantau ikṣumantaḥ
Vocativeikṣuman ikṣumantau ikṣumantaḥ
Accusativeikṣumantam ikṣumantau ikṣumataḥ
Instrumentalikṣumatā ikṣumadbhyām ikṣumadbhiḥ
Dativeikṣumate ikṣumadbhyām ikṣumadbhyaḥ
Ablativeikṣumataḥ ikṣumadbhyām ikṣumadbhyaḥ
Genitiveikṣumataḥ ikṣumatoḥ ikṣumatām
Locativeikṣumati ikṣumatoḥ ikṣumatsu

Compound ikṣumat -

Adverb -ikṣumantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria