Declension table of ikṣu

Deva

MasculineSingularDualPlural
Nominativeikṣuḥ ikṣū ikṣavaḥ
Vocativeikṣo ikṣū ikṣavaḥ
Accusativeikṣum ikṣū ikṣūn
Instrumentalikṣuṇā ikṣubhyām ikṣubhiḥ
Dativeikṣave ikṣubhyām ikṣubhyaḥ
Ablativeikṣoḥ ikṣubhyām ikṣubhyaḥ
Genitiveikṣoḥ ikṣvoḥ ikṣūṇām
Locativeikṣau ikṣvoḥ ikṣuṣu

Compound ikṣu -

Adverb -ikṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria