Declension table of īśvarīya

Deva

NeuterSingularDualPlural
Nominativeīśvarīyam īśvarīye īśvarīyāṇi
Vocativeīśvarīya īśvarīye īśvarīyāṇi
Accusativeīśvarīyam īśvarīye īśvarīyāṇi
Instrumentalīśvarīyeṇa īśvarīyābhyām īśvarīyaiḥ
Dativeīśvarīyāya īśvarīyābhyām īśvarīyebhyaḥ
Ablativeīśvarīyāt īśvarīyābhyām īśvarīyebhyaḥ
Genitiveīśvarīyasya īśvarīyayoḥ īśvarīyāṇām
Locativeīśvarīye īśvarīyayoḥ īśvarīyeṣu

Compound īśvarīya -

Adverb -īśvarīyam -īśvarīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria