Declension table of īśvarasiddhi

Deva

FeminineSingularDualPlural
Nominativeīśvarasiddhiḥ īśvarasiddhī īśvarasiddhayaḥ
Vocativeīśvarasiddhe īśvarasiddhī īśvarasiddhayaḥ
Accusativeīśvarasiddhim īśvarasiddhī īśvarasiddhīḥ
Instrumentalīśvarasiddhyā īśvarasiddhibhyām īśvarasiddhibhiḥ
Dativeīśvarasiddhyai īśvarasiddhaye īśvarasiddhibhyām īśvarasiddhibhyaḥ
Ablativeīśvarasiddhyāḥ īśvarasiddheḥ īśvarasiddhibhyām īśvarasiddhibhyaḥ
Genitiveīśvarasiddhyāḥ īśvarasiddheḥ īśvarasiddhyoḥ īśvarasiddhīnām
Locativeīśvarasiddhyām īśvarasiddhau īśvarasiddhyoḥ īśvarasiddhiṣu

Compound īśvarasiddhi -

Adverb -īśvarasiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria