Declension table of īśvarasādhanadūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeīśvarasādhanadūṣaṇam īśvarasādhanadūṣaṇe īśvarasādhanadūṣaṇāni
Vocativeīśvarasādhanadūṣaṇa īśvarasādhanadūṣaṇe īśvarasādhanadūṣaṇāni
Accusativeīśvarasādhanadūṣaṇam īśvarasādhanadūṣaṇe īśvarasādhanadūṣaṇāni
Instrumentalīśvarasādhanadūṣaṇena īśvarasādhanadūṣaṇābhyām īśvarasādhanadūṣaṇaiḥ
Dativeīśvarasādhanadūṣaṇāya īśvarasādhanadūṣaṇābhyām īśvarasādhanadūṣaṇebhyaḥ
Ablativeīśvarasādhanadūṣaṇāt īśvarasādhanadūṣaṇābhyām īśvarasādhanadūṣaṇebhyaḥ
Genitiveīśvarasādhanadūṣaṇasya īśvarasādhanadūṣaṇayoḥ īśvarasādhanadūṣaṇānām
Locativeīśvarasādhanadūṣaṇe īśvarasādhanadūṣaṇayoḥ īśvarasādhanadūṣaṇeṣu

Compound īśvarasādhanadūṣaṇa -

Adverb -īśvarasādhanadūṣaṇam -īśvarasādhanadūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria