Declension table of īśvarasaṃhitā

Deva

FeminineSingularDualPlural
Nominativeīśvarasaṃhitā īśvarasaṃhite īśvarasaṃhitāḥ
Vocativeīśvarasaṃhite īśvarasaṃhite īśvarasaṃhitāḥ
Accusativeīśvarasaṃhitām īśvarasaṃhite īśvarasaṃhitāḥ
Instrumentalīśvarasaṃhitayā īśvarasaṃhitābhyām īśvarasaṃhitābhiḥ
Dativeīśvarasaṃhitāyai īśvarasaṃhitābhyām īśvarasaṃhitābhyaḥ
Ablativeīśvarasaṃhitāyāḥ īśvarasaṃhitābhyām īśvarasaṃhitābhyaḥ
Genitiveīśvarasaṃhitāyāḥ īśvarasaṃhitayoḥ īśvarasaṃhitānām
Locativeīśvarasaṃhitāyām īśvarasaṃhitayoḥ īśvarasaṃhitāsu

Adverb -īśvarasaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria