Declension table of īśvarapratyabhijñāvivṛti

Deva

FeminineSingularDualPlural
Nominativeīśvarapratyabhijñāvivṛtiḥ īśvarapratyabhijñāvivṛtī īśvarapratyabhijñāvivṛtayaḥ
Vocativeīśvarapratyabhijñāvivṛte īśvarapratyabhijñāvivṛtī īśvarapratyabhijñāvivṛtayaḥ
Accusativeīśvarapratyabhijñāvivṛtim īśvarapratyabhijñāvivṛtī īśvarapratyabhijñāvivṛtīḥ
Instrumentalīśvarapratyabhijñāvivṛtyā īśvarapratyabhijñāvivṛtibhyām īśvarapratyabhijñāvivṛtibhiḥ
Dativeīśvarapratyabhijñāvivṛtyai īśvarapratyabhijñāvivṛtaye īśvarapratyabhijñāvivṛtibhyām īśvarapratyabhijñāvivṛtibhyaḥ
Ablativeīśvarapratyabhijñāvivṛtyāḥ īśvarapratyabhijñāvivṛteḥ īśvarapratyabhijñāvivṛtibhyām īśvarapratyabhijñāvivṛtibhyaḥ
Genitiveīśvarapratyabhijñāvivṛtyāḥ īśvarapratyabhijñāvivṛteḥ īśvarapratyabhijñāvivṛtyoḥ īśvarapratyabhijñāvivṛtīnām
Locativeīśvarapratyabhijñāvivṛtyām īśvarapratyabhijñāvivṛtau īśvarapratyabhijñāvivṛtyoḥ īśvarapratyabhijñāvivṛtiṣu

Compound īśvarapratyabhijñāvivṛti -

Adverb -īśvarapratyabhijñāvivṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria