Declension table of īśvarapratyabhijñāvimarśinī

Deva

FeminineSingularDualPlural
Nominativeīśvarapratyabhijñāvimarśinī īśvarapratyabhijñāvimarśinyau īśvarapratyabhijñāvimarśinyaḥ
Vocativeīśvarapratyabhijñāvimarśini īśvarapratyabhijñāvimarśinyau īśvarapratyabhijñāvimarśinyaḥ
Accusativeīśvarapratyabhijñāvimarśinīm īśvarapratyabhijñāvimarśinyau īśvarapratyabhijñāvimarśinīḥ
Instrumentalīśvarapratyabhijñāvimarśinyā īśvarapratyabhijñāvimarśinībhyām īśvarapratyabhijñāvimarśinībhiḥ
Dativeīśvarapratyabhijñāvimarśinyai īśvarapratyabhijñāvimarśinībhyām īśvarapratyabhijñāvimarśinībhyaḥ
Ablativeīśvarapratyabhijñāvimarśinyāḥ īśvarapratyabhijñāvimarśinībhyām īśvarapratyabhijñāvimarśinībhyaḥ
Genitiveīśvarapratyabhijñāvimarśinyāḥ īśvarapratyabhijñāvimarśinyoḥ īśvarapratyabhijñāvimarśinīnām
Locativeīśvarapratyabhijñāvimarśinyām īśvarapratyabhijñāvimarśinyoḥ īśvarapratyabhijñāvimarśinīṣu

Compound īśvarapratyabhijñāvimarśini - īśvarapratyabhijñāvimarśinī -

Adverb -īśvarapratyabhijñāvimarśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria