Declension table of īśvarapraṇidhāna

Deva

NeuterSingularDualPlural
Nominativeīśvarapraṇidhānam īśvarapraṇidhāne īśvarapraṇidhānāni
Vocativeīśvarapraṇidhāna īśvarapraṇidhāne īśvarapraṇidhānāni
Accusativeīśvarapraṇidhānam īśvarapraṇidhāne īśvarapraṇidhānāni
Instrumentalīśvarapraṇidhānena īśvarapraṇidhānābhyām īśvarapraṇidhānaiḥ
Dativeīśvarapraṇidhānāya īśvarapraṇidhānābhyām īśvarapraṇidhānebhyaḥ
Ablativeīśvarapraṇidhānāt īśvarapraṇidhānābhyām īśvarapraṇidhānebhyaḥ
Genitiveīśvarapraṇidhānasya īśvarapraṇidhānayoḥ īśvarapraṇidhānānām
Locativeīśvarapraṇidhāne īśvarapraṇidhānayoḥ īśvarapraṇidhāneṣu

Compound īśvarapraṇidhāna -

Adverb -īśvarapraṇidhānam -īśvarapraṇidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria