Declension table of īśvarakṛṣṇa

Deva

MasculineSingularDualPlural
Nominativeīśvarakṛṣṇaḥ īśvarakṛṣṇau īśvarakṛṣṇāḥ
Vocativeīśvarakṛṣṇa īśvarakṛṣṇau īśvarakṛṣṇāḥ
Accusativeīśvarakṛṣṇam īśvarakṛṣṇau īśvarakṛṣṇān
Instrumentalīśvarakṛṣṇena īśvarakṛṣṇābhyām īśvarakṛṣṇaiḥ īśvarakṛṣṇebhiḥ
Dativeīśvarakṛṣṇāya īśvarakṛṣṇābhyām īśvarakṛṣṇebhyaḥ
Ablativeīśvarakṛṣṇāt īśvarakṛṣṇābhyām īśvarakṛṣṇebhyaḥ
Genitiveīśvarakṛṣṇasya īśvarakṛṣṇayoḥ īśvarakṛṣṇānām
Locativeīśvarakṛṣṇe īśvarakṛṣṇayoḥ īśvarakṛṣṇeṣu

Compound īśvarakṛṣṇa -

Adverb -īśvarakṛṣṇam -īśvarakṛṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria