Declension table of īśvarādvayavāda

Deva

MasculineSingularDualPlural
Nominativeīśvarādvayavādaḥ īśvarādvayavādau īśvarādvayavādāḥ
Vocativeīśvarādvayavāda īśvarādvayavādau īśvarādvayavādāḥ
Accusativeīśvarādvayavādam īśvarādvayavādau īśvarādvayavādān
Instrumentalīśvarādvayavādena īśvarādvayavādābhyām īśvarādvayavādaiḥ īśvarādvayavādebhiḥ
Dativeīśvarādvayavādāya īśvarādvayavādābhyām īśvarādvayavādebhyaḥ
Ablativeīśvarādvayavādāt īśvarādvayavādābhyām īśvarādvayavādebhyaḥ
Genitiveīśvarādvayavādasya īśvarādvayavādayoḥ īśvarādvayavādānām
Locativeīśvarādvayavāde īśvarādvayavādayoḥ īśvarādvayavādeṣu

Compound īśvarādvayavāda -

Adverb -īśvarādvayavādam -īśvarādvayavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria