Declension table of īśvarādvaya

Deva

NeuterSingularDualPlural
Nominativeīśvarādvayam īśvarādvaye īśvarādvayāni
Vocativeīśvarādvaya īśvarādvaye īśvarādvayāni
Accusativeīśvarādvayam īśvarādvaye īśvarādvayāni
Instrumentalīśvarādvayena īśvarādvayābhyām īśvarādvayaiḥ
Dativeīśvarādvayāya īśvarādvayābhyām īśvarādvayebhyaḥ
Ablativeīśvarādvayāt īśvarādvayābhyām īśvarādvayebhyaḥ
Genitiveīśvarādvayasya īśvarādvayayoḥ īśvarādvayānām
Locativeīśvarādvaye īśvarādvayayoḥ īśvarādvayeṣu

Compound īśvarādvaya -

Adverb -īśvarādvayam -īśvarādvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria