Declension table of īśvarādhīna

Deva

MasculineSingularDualPlural
Nominativeīśvarādhīnaḥ īśvarādhīnau īśvarādhīnāḥ
Vocativeīśvarādhīna īśvarādhīnau īśvarādhīnāḥ
Accusativeīśvarādhīnam īśvarādhīnau īśvarādhīnān
Instrumentalīśvarādhīnena īśvarādhīnābhyām īśvarādhīnaiḥ īśvarādhīnebhiḥ
Dativeīśvarādhīnāya īśvarādhīnābhyām īśvarādhīnebhyaḥ
Ablativeīśvarādhīnāt īśvarādhīnābhyām īśvarādhīnebhyaḥ
Genitiveīśvarādhīnasya īśvarādhīnayoḥ īśvarādhīnānām
Locativeīśvarādhīne īśvarādhīnayoḥ īśvarādhīneṣu

Compound īśvarādhīna -

Adverb -īśvarādhīnam -īśvarādhīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria