Declension table of īśopaniṣad

Deva

FeminineSingularDualPlural
Nominativeīśopaniṣat īśopaniṣadau īśopaniṣadaḥ
Vocativeīśopaniṣat īśopaniṣadau īśopaniṣadaḥ
Accusativeīśopaniṣadam īśopaniṣadau īśopaniṣadaḥ
Instrumentalīśopaniṣadā īśopaniṣadbhyām īśopaniṣadbhiḥ
Dativeīśopaniṣade īśopaniṣadbhyām īśopaniṣadbhyaḥ
Ablativeīśopaniṣadaḥ īśopaniṣadbhyām īśopaniṣadbhyaḥ
Genitiveīśopaniṣadaḥ īśopaniṣadoḥ īśopaniṣadām
Locativeīśopaniṣadi īśopaniṣadoḥ īśopaniṣatsu

Compound īśopaniṣat -

Adverb -īśopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria