Declension table of īśāvāsyopaniṣad

Deva

NeuterSingularDualPlural
Nominativeīśāvāsyopaniṣat īśāvāsyopaniṣadī īśāvāsyopaniṣandi
Vocativeīśāvāsyopaniṣat īśāvāsyopaniṣadī īśāvāsyopaniṣandi
Accusativeīśāvāsyopaniṣat īśāvāsyopaniṣadī īśāvāsyopaniṣandi
Instrumentalīśāvāsyopaniṣadā īśāvāsyopaniṣadbhyām īśāvāsyopaniṣadbhiḥ
Dativeīśāvāsyopaniṣade īśāvāsyopaniṣadbhyām īśāvāsyopaniṣadbhyaḥ
Ablativeīśāvāsyopaniṣadaḥ īśāvāsyopaniṣadbhyām īśāvāsyopaniṣadbhyaḥ
Genitiveīśāvāsyopaniṣadaḥ īśāvāsyopaniṣadoḥ īśāvāsyopaniṣadām
Locativeīśāvāsyopaniṣadi īśāvāsyopaniṣadoḥ īśāvāsyopaniṣatsu

Compound īśāvāsyopaniṣat -

Adverb -īśāvāsyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria