Declension table of īkṣita

Deva

NeuterSingularDualPlural
Nominativeīkṣitam īkṣite īkṣitāni
Vocativeīkṣita īkṣite īkṣitāni
Accusativeīkṣitam īkṣite īkṣitāni
Instrumentalīkṣitena īkṣitābhyām īkṣitaiḥ
Dativeīkṣitāya īkṣitābhyām īkṣitebhyaḥ
Ablativeīkṣitāt īkṣitābhyām īkṣitebhyaḥ
Genitiveīkṣitasya īkṣitayoḥ īkṣitānām
Locativeīkṣite īkṣitayoḥ īkṣiteṣu

Compound īkṣita -

Adverb -īkṣitam -īkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria