Declension table of īkṣitṛ

Deva

NeuterSingularDualPlural
Nominativeīkṣitṛ īkṣitṛṇī īkṣitṝṇi
Vocativeīkṣitṛ īkṣitṛṇī īkṣitṝṇi
Accusativeīkṣitṛ īkṣitṛṇī īkṣitṝṇi
Instrumentalīkṣitṛṇā īkṣitṛbhyām īkṣitṛbhiḥ
Dativeīkṣitṛṇe īkṣitṛbhyām īkṣitṛbhyaḥ
Ablativeīkṣitṛṇaḥ īkṣitṛbhyām īkṣitṛbhyaḥ
Genitiveīkṣitṛṇaḥ īkṣitṛṇoḥ īkṣitṝṇām
Locativeīkṣitṛṇi īkṣitṛṇoḥ īkṣitṛṣu

Compound īkṣitṛ -

Adverb -īkṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria