Declension table of īkṣikā

Deva

FeminineSingularDualPlural
Nominativeīkṣikā īkṣike īkṣikāḥ
Vocativeīkṣike īkṣike īkṣikāḥ
Accusativeīkṣikām īkṣike īkṣikāḥ
Instrumentalīkṣikayā īkṣikābhyām īkṣikābhiḥ
Dativeīkṣikāyai īkṣikābhyām īkṣikābhyaḥ
Ablativeīkṣikāyāḥ īkṣikābhyām īkṣikābhyaḥ
Genitiveīkṣikāyāḥ īkṣikayoḥ īkṣikāṇām
Locativeīkṣikāyām īkṣikayoḥ īkṣikāsu

Adverb -īkṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria