Declension table of īkṣaṇika

Deva

MasculineSingularDualPlural
Nominativeīkṣaṇikaḥ īkṣaṇikau īkṣaṇikāḥ
Vocativeīkṣaṇika īkṣaṇikau īkṣaṇikāḥ
Accusativeīkṣaṇikam īkṣaṇikau īkṣaṇikān
Instrumentalīkṣaṇikena īkṣaṇikābhyām īkṣaṇikaiḥ īkṣaṇikebhiḥ
Dativeīkṣaṇikāya īkṣaṇikābhyām īkṣaṇikebhyaḥ
Ablativeīkṣaṇikāt īkṣaṇikābhyām īkṣaṇikebhyaḥ
Genitiveīkṣaṇikasya īkṣaṇikayoḥ īkṣaṇikānām
Locativeīkṣaṇike īkṣaṇikayoḥ īkṣaṇikeṣu

Compound īkṣaṇika -

Adverb -īkṣaṇikam -īkṣaṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria