Declension table of īṣatkara

Deva

MasculineSingularDualPlural
Nominativeīṣatkaraḥ īṣatkarau īṣatkarāḥ
Vocativeīṣatkara īṣatkarau īṣatkarāḥ
Accusativeīṣatkaram īṣatkarau īṣatkarān
Instrumentalīṣatkareṇa īṣatkarābhyām īṣatkaraiḥ īṣatkarebhiḥ
Dativeīṣatkarāya īṣatkarābhyām īṣatkarebhyaḥ
Ablativeīṣatkarāt īṣatkarābhyām īṣatkarebhyaḥ
Genitiveīṣatkarasya īṣatkarayoḥ īṣatkarāṇām
Locativeīṣatkare īṣatkarayoḥ īṣatkareṣu

Compound īṣatkara -

Adverb -īṣatkaram -īṣatkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria