Declension table of īṣat_2

Deva

NeuterSingularDualPlural
Nominativeīṣat īṣantī īṣatī īṣanti
Vocativeīṣat īṣantī īṣatī īṣanti
Accusativeīṣat īṣantī īṣatī īṣanti
Instrumentalīṣatā īṣadbhyām īṣadbhiḥ
Dativeīṣate īṣadbhyām īṣadbhyaḥ
Ablativeīṣataḥ īṣadbhyām īṣadbhyaḥ
Genitiveīṣataḥ īṣatoḥ īṣatām
Locativeīṣati īṣatoḥ īṣatsu

Adverb -īṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria