Declension table of idhmaciti

Deva

FeminineSingularDualPlural
Nominativeidhmacitiḥ idhmacitī idhmacitayaḥ
Vocativeidhmacite idhmacitī idhmacitayaḥ
Accusativeidhmacitim idhmacitī idhmacitīḥ
Instrumentalidhmacityā idhmacitibhyām idhmacitibhiḥ
Dativeidhmacityai idhmacitaye idhmacitibhyām idhmacitibhyaḥ
Ablativeidhmacityāḥ idhmaciteḥ idhmacitibhyām idhmacitibhyaḥ
Genitiveidhmacityāḥ idhmaciteḥ idhmacityoḥ idhmacitīnām
Locativeidhmacityām idhmacitau idhmacityoḥ idhmacitiṣu

Compound idhmaciti -

Adverb -idhmaciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria