Declension table of iddha

Deva

MasculineSingularDualPlural
Nominativeiddhaḥ iddhau iddhāḥ
Vocativeiddha iddhau iddhāḥ
Accusativeiddham iddhau iddhān
Instrumentaliddhena iddhābhyām iddhaiḥ iddhebhiḥ
Dativeiddhāya iddhābhyām iddhebhyaḥ
Ablativeiddhāt iddhābhyām iddhebhyaḥ
Genitiveiddhasya iddhayoḥ iddhānām
Locativeiddhe iddhayoḥ iddheṣu

Compound iddha -

Adverb -iddham -iddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria