Declension table of icchu

Deva

NeuterSingularDualPlural
Nominativeicchu icchunī icchūni
Vocativeicchu icchunī icchūni
Accusativeicchu icchunī icchūni
Instrumentalicchunā icchubhyām icchubhiḥ
Dativeicchune icchubhyām icchubhyaḥ
Ablativeicchunaḥ icchubhyām icchubhyaḥ
Genitiveicchunaḥ icchunoḥ icchūnām
Locativeicchuni icchunoḥ icchuṣu

Compound icchu -

Adverb -icchu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria