Declension table of icchat

Deva

NeuterSingularDualPlural
Nominativeicchat icchantī icchatī icchanti
Vocativeicchat icchantī icchatī icchanti
Accusativeicchat icchantī icchatī icchanti
Instrumentalicchatā icchadbhyām icchadbhiḥ
Dativeicchate icchadbhyām icchadbhyaḥ
Ablativeicchataḥ icchadbhyām icchadbhyaḥ
Genitiveicchataḥ icchatoḥ icchatām
Locativeicchati icchatoḥ icchatsu

Adverb -icchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria