Declension table of icchāśakti

Deva

FeminineSingularDualPlural
Nominativeicchāśaktiḥ icchāśaktī icchāśaktayaḥ
Vocativeicchāśakte icchāśaktī icchāśaktayaḥ
Accusativeicchāśaktim icchāśaktī icchāśaktīḥ
Instrumentalicchāśaktyā icchāśaktibhyām icchāśaktibhiḥ
Dativeicchāśaktyai icchāśaktaye icchāśaktibhyām icchāśaktibhyaḥ
Ablativeicchāśaktyāḥ icchāśakteḥ icchāśaktibhyām icchāśaktibhyaḥ
Genitiveicchāśaktyāḥ icchāśakteḥ icchāśaktyoḥ icchāśaktīnām
Locativeicchāśaktyām icchāśaktau icchāśaktyoḥ icchāśaktiṣu

Compound icchāśakti -

Adverb -icchāśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria